योग्यं पद्यं चित्वत। (3 तः 2) कणादेन परमाणोः व्याख्या कृता। (कर्तृवाच्यम्/कर्मवाच्यम्)
योग्यं पद्यं चित्वत। (3 तः 2) त्वम् आत्मानं मृतवत् ............................। (सन्दर्शय/सन्दर्शयतु)
योग्यं पद्यं चित्वत। (3 तः 2) संस्कृतभाषा मम ............................ भाषा। (प्रियतम/प्रिय)
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2) कठु (10 उ.प.)
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2) विना
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2) गम्-गच्छ् (1 प. प.)
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2) नमः
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2)कृते
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2)स्निह् (4 प.प.)
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2)अलम्
विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2)कथ् (10 उ.प.)
योग्यं पर्यायं चिनुत। (3 तः 2)वानराः फलानि खादन्ति। \(\underline{\hspace{1cm}}\) (मधुराणि/मधुराः)
योग्यं पर्यायं चिनुत। (3 तः 2)त्वं द्रष्टुं \(\underline{\hspace{1cm}}\) । (शक्नोषि/शक्नोति)
योग्यं पर्यायं चिनुत। (3 तः 2)पृथुभूपेन धनुः सज्जीकृतम् । (कर्तृवाच्यम्/कर्मवाच्यम्)
मञ्जूषातः समानार्थकशब्दान्/विरुद्धार्थकशब्दान् चित्वा लिखत । (मञ्जूषा - सुवर्णम्, निन्दा, असत्यम्, मर्करः)(1) नक्रः =(2) स्तुतिः x(3) कनकम् =(4) सत्यम् x
समासविग्रहाणां समासनामभिः सह मेलनं कुरुत।
सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । अहम् एकं पाठं सम्यक् \(\underline{\hspace{1cm}}\) पठामि । (द्विवारं/ )
सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । श्रीकृष्णः देवक्याः \(\underline{\hspace{1cm}}\) अपत्यम् । (अष्टमम्/अष्टः)
सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । वेदाः \(\underline{\hspace{1cm}}\) वर्तन्ते । (चत्वारि/चत्वारः)
मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। (मञ्जूषा : अकथयत्, मुक्तः, जानाति, भेतव्यम्, वहतु) \[\begin{array}{|l|l|} \hline \textbf{क्रियापदम्} & \textbf{धातुसाधित-विशेषणम्} \\ \hline \\ \\ \\ \hline \end{array}\]
मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत। (मञ्जूषा : मम, राजा, सः, नदी, एतस्मिन्) \[\begin{array}{|l|l|} \hline \textbf{नाम} & \textbf{सर्वनाम} \\ \hline \\ \\ \\ \hline \end{array}\]
माध्यमभाषया सरलार्थं लिखत।षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः। तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः ॥
माध्यमभाषया सरलार्थं लिखत।अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा । सर्वविधसुविद्यार्थं वाचनमुपकारकम् ॥
पद्ये शुद्धे पूर्णे च लिखत ।वैद्यराज ... धनानि च ॥
पद्ये शुद्धे पूर्णे च लिखत ।यादृशं वपते ... फलम् ॥