Question:

माध्यमभाषया सरलार्थं लिखत।
अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा । सर्वविधसुविद्यार्थं वाचनमुपकारकम् ॥
 

Show Hint

'सरलार्थे' (In simple meaning), श्लोकस्य अन्वयं (prose order) कृत्वा तस्य भावार्थं (gist) लिखत। 'ज्ञानाय' (for knowledge) तथा '...अर्थं' (for the purpose of) इति चतुर्थी-विभक्तेः प्रयोगान् अवगच्छन्तु।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अयं श्लोकः 'वाचनप्रशंसा' (Praise of Reading) इति पाठात् अस्ति। सः पठने द्वे महत्वपूर्णे लाभे वदति। प्रथमं, 'वृत्तपत्रपठनं' (reading newspapers) अस्मान् 'अद्ययावत्' (up-to-date) ज्ञानं ददाति। द्वितीयं, सामान्यं 'वाचनं' (reading) सर्वप्रकारस्य ज्ञानस्य (all kinds of knowledge) प्राप्त्यर्थं सहायकं भवति। (This shloka is from the lesson 'Vāchanapraśaṁsā'. It states two important benefits of reading. First, reading newspapers gives us up-to-date knowledge. Second, reading, in general, is helpful for acquiring all kinds of knowledge.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions