Question:

मञ्जूषातः समानार्थकशब्दान्/विरुद्धार्थकशब्दान् चित्वा लिखत । 
(मञ्जूषा - सुवर्णम्, निन्दा, असत्यम्, मर्करः)
(1) नक्रः =
(2) स्तुतिः x
(3) कनकम् =
(4) सत्यम् x
 

Show Hint

शब्दज्ञान-प्रश्नेषु (In vocabulary questions), पाठ्यपुस्तकस्य 'शब्दकोशं' (vocabulary list) सम्यक् पठन्तु। 'अ-'/'अन्-' (un-/in-), 'निर्-' (without-), 'दुस्-' (bad-) इत्यादि-उपसर्गाः (prefixes) प्रायः विरुद्धार्थकशब्दान् रचयन्ति (यथा - सत्यम् $\rightarrow$ असत्यम्)। (Read the textbook's vocabulary list well. Prefixes like 'a-', 'an-', 'nir-', 'dus-' often create antonyms.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

\[\begin{array}{rl} \bullet & \text{(1) नक्रः (Crocodile) इत्यस्य समानार्थकः शब्दः मर्करः (अथवा मकरः) अस्ति। (Both mean crocodile/sea creature.)} \\ \bullet & \text{(2) स्तुतिः (Praise) इत्यस्य विरुद्धार्थकः (opposite) शब्दः निन्दा (Blame/Censure) अस्ति।} \\ \bullet & \text{(3) कनकम् (Gold) इत्यस्य समानार्थकः (synonym) शब्दः सुवर्णम् (Gold) अस्ति।} \\ \bullet & \text{(4) सत्यम् (Truth) इत्यस्य विरुद्धार्थकः (opposite) शब्दः असत्यम् (Untruth/Falsehood) अस्ति।} \\ \end{array}\]
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions