Question:

सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । 
श्रीकृष्णः देवक्याः \(\underline{\hspace{1cm}}\) अपत्यम् । (अष्टमम्/अष्टः)
 

Show Hint

सङ्ख्यावाचकानि (Cardinals) क्रमवाचकानि (Ordinals) च विशेषणानि भवन्ति, अतः तेषां लिङ्गं, वचनं, विभक्तिः च विशेष्यपदस्य (noun) अनुसारं भवति। आवृत्तिवाचकानि (यथा - द्विवारं, त्रिवारं) प्रायः अव्ययानि (indeclinables) भवन्ति। (Cardinals and ordinals are adjectives, so their gender, number, and case match the noun they modify. Frequency adverbs (like 'twice', 'thrice') are usually indeclinables.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अत्र क्रमवाचक-विशेषणस्य (ordinal adjective) आवश्यकता अस्ति। 'अपत्यम्' (child/offspring) इति विशेष्यपदं नपुंसकलिङ्गम् (neuter) अस्ति। अतः विशेषणम् अपि नपुंसकलिङ्गे भवेत्। 'अष्टमम्' इति नपुंसकलिङ्ग-रूपम् अस्ति। 'अष्टः' इति पुल्लिङ्ग-रूपम् अस्ति। (An ordinal adjective is needed here. The noun 'apatyam' is neuter. Therefore, the adjective must also be neuter. 'Aṣṭamam' is the neuter form. 'Aṣṭaḥ' is the masculine form.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions