Question:

मञ्जूषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत। 
(मञ्जूषा : अकथयत्, मुक्तः, जानाति, भेतव्यम्, वहतु) 
\[\begin{array}{|l|l|} \hline \textbf{क्रियापदम्} & \textbf{धातुसाधित-विशेषणम्} \\ \hline \\ \\ \\ \hline \end{array}\]
 

Show Hint

'क्रियापदं' (Finite Verb) वाक्ये मुख्यक्रियां दर्शयति (यथा - 'गच्छति', 'अपठत्')। 'धातुसाधित-विशेषणं' (Participle) प्रायः 'क्त', 'क्तवतु', 'तव्यत्', 'अनीयर्' इत्यादि-प्रत्ययैः समाप्तं भवति (यथा - 'गतः', 'पठितव्यम्')। (A finite verb shows the main action. A participle usually ends in 'kta', 'ktavatu', 'tavyat', etc.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  • क्रियापदानि (Verbs): एते तिङन्त-प्रत्ययान्ताः शब्दाः सन्ति ये कालं (tense) पुरुषं (person) च बोधयन्ति। (These are words with 'tiṅ' endings that indicate tense and person.) -> 'अकथयत्' (Past Tense - लङ्-लकारः), 'जानाति' (Present Tense - लट्-लकारः), 'वहतु' (Command - लोट्-लकारः)।
  • धातुसाधित-विशेषणानि (Participles/Verbal Adjectives): एते कृदन्त-प्रत्ययान्ताः शब्दाः सन्ति, ये धातुभ्यः निर्मिताः किन्तु विशेषणवत् कार्यं कुर्वन्ति। (These are words with 'kṛdanta' endings, formed from roots but acting as adjectives.) -> 'मुक्तः' (freed - क्त-प्रत्ययः), 'भेतव्यम्' (to be feared/must be feared - तव्यत्-प्रत्ययः)।
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions