Question:

मञ्जूषातः नामानि सर्वनामानि च पृथक्कुरुत। 
(मञ्जूषा : मम, राजा, सः, नदी, एतस्मिन्) 
\[\begin{array}{|l|l|} \hline \textbf{नाम} & \textbf{सर्वनाम} \\ \hline \\ \\ \\ \hline \end{array}\]

Show Hint

'नाम' (संज्ञा) इत्युक्ते कस्यचित् जनस्य, स्थानस्य, वस्तुनः वा नाम। 'सर्वनाम' इत्युक्ते 'अहम्', 'त्वम्', 'सः', 'एषः', 'यः' इत्यादयः शब्दाः ये नाम्नः स्थाने आगच्छन्ति। (A 'noun' is the name of a person, place, or thing. A 'pronoun' is a word like 'I', 'you', 'he', 'this', 'who' that replaces a noun.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  • नामानि (Nouns): एते संज्ञाशब्दाः सन्ति ये व्यक्तिं ('राजा') वा वस्तुं/स्थानं ('नदी') सूचयन्ति। (These are nouns that indicate a person ('king') or a thing/place ('river').)
  • सर्वनामानि (Pronouns): एते शब्दाः संज्ञायाः स्थाने प्रयुज्यन्ते। (These are words used in place of a noun.) -> 'मम' (my/mine), 'सः' (he), 'एतस्मिन्' (in this)।
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions