Question:

विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2)
कृते
 

Show Hint

'उपपदविभक्तिः' (vibhakti governed by a specific word) इत्यस्य नियमान् स्मरन्तु। (Remember the rules of 'Upapada Vibhakti'.)
\[\begin{array}{rl} \bullet & \text{चतुर्थी: नमः, स्वस्ति, कथ्, रुच्, दा (यच्छ्)} \\ \bullet & \text{तृतीया: सह, साकम्, अलम् (stop), विना} \\ \bullet & \text{सप्तमी: स्निह्, वि + वस्, निपुणः} \\ \bullet & \text{षष्ठी: कृते, उपरि, अधः, पुरतः} \\ \end{array}\]
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

('कृते' (for the sake of) इत्यस्य अव्ययस्य योगे षष्ठी विभक्तिः भवति।)
वाक्यम्: सैनिकः देशस्य कृते प्राणान् त्यजति। (The soldier gives his life for the sake of the country.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions