गाथांशं पठित्वा निर्दिश्तम्: कुतः? कथम्?
भूपालः पृषुणुपः नाम धरायां प्रथमः अभिषिक्तः सम्राट्। प्रयागक्षेत्रे पृषुणुपस्य राजधानी आसीत। राज्याभिषेकसमये चारणाः पृषुणुपस्य स्तुतिं गातुमुद्यताः। ततः पृषुः आज्ञापयत्, ''तिष्ठन्तु चारणाः! यावत् मम सत्कुणाः न प्रकटीयभवन्ति तावत् अहं न स्तोतव्यः। स्तवनं तु ईश्वरस्यैव भवेत्।'' स्तुतिगायकाः पृषुणुपस्य एतादृशीं निष्कपटतां ज्ञात्वा प्रसन्नाः अभवन्।
एकदा पृषुणुपः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजा अतीव कृशाः। अशक्तवस्था ताः प्रजाः पशुवज्जीवन्ति। निःकुपत्रं खादन्ति। तत् दृष्ट्वा राजा चिन्ताकुलः जातः। तत् पुरोहितोऽब्रवीत्, ''हे राजन्, धनधान्यादि सर्वं वस्त्रादि वस्तुतः वयमर्हाः। उद्धर एव वर्तते। तस्माद् यतस्व।''