Question:

सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । 
वेदाः \(\underline{\hspace{1cm}}\) वर्तन्ते । (चत्वारि/चत्वारः)
 

Show Hint

सङ्ख्यावाचकानि (Cardinals) क्रमवाचकानि (Ordinals) च विशेषणानि भवन्ति, अतः तेषां लिङ्गं, वचनं, विभक्तिः च विशेष्यपदस्य (noun) अनुसारं भवति। आवृत्तिवाचकानि (यथा - द्विवारं, त्रिवारं) प्रायः अव्ययानि (indeclinables) भवन्ति। (Cardinals and ordinals are adjectives, so their gender, number, and case match the noun they modify. Frequency adverbs (like 'twice', 'thrice') are usually indeclinables.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

'वेदः' (Veda) इति शब्दः पुल्लिङ्गः (masculine) अस्ति। 'वेदाः' इति पुल्लिङ्ग-बहुवचनम् (masculine plural) अस्ति। 'चतुर्' (four) इत्यस्य सङ्ख्यावाचकस्य पुल्लिङ्गे रूपं 'चत्वारः' भवति। 'चत्वारि' इति नपुंसकलिङ्गे (neuter) प्रयुज्यते (यथा - चत्वारि फलानि)। (The word 'Veda' is masculine. 'Vedāḥ' is masculine plural. The masculine form of the number 'four' is 'catvāraḥ'. 'Catvāri' is used in the neuter gender.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions