Question:

सङ्ख्या/क्रम/आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत । 
अहम् एकं पाठं सम्यक् \(\underline{\hspace{1cm}}\) पठामि । (द्विवारं/ )
 

Show Hint

सङ्ख्यावाचकानि (Cardinals) क्रमवाचकानि (Ordinals) च विशेषणानि भवन्ति, अतः तेषां लिङ्गं, वचनं, विभक्तिः च विशेष्यपदस्य (noun) अनुसारं भवति। आवृत्तिवाचकानि (यथा - द्विवारं, त्रिवारं) प्रायः अव्ययानि (indeclinables) भवन्ति। (Cardinals and ordinals are adjectives, so their gender, number, and case match the noun they modify. Frequency adverbs (like 'twice', 'thrice') are usually indeclinables.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अत्र क्रियायाः आवृत्तिः (frequency of action) पृष्टा अस्ति। 'द्विवारम्' (twice) इति आवृत्तिवाचकम् (adverb of frequency) अव्ययम् अस्ति यत् 'पठामि' इति क्रियापदं विशिनष्टि। (The frequency of the action is asked here. 'Dvivāram' (twice) is an indeclinable adverb of frequency that modifies the verb 'paṭhāmi'.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions