Question:

माध्यमभाषया सरलार्थं लिखत।
षड्जमूला यथा सर्वे सङ्गीते विविधाः स्वराः। तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः ॥
 

Show Hint

'यथा ... तथा ...' (Just as ... so too ...) इति तुलनात्मक-श्लोकेषु (in comparative shlokas), उपमानं (the thing compared to, e.g., music notes) उपमेयं (the thing being compared, e.g., religions) च स्पष्टतया लिखत। (In 'Just as... so too...' shlokas, clearly write the 'upmāna' (object of comparison) and 'upameya' (subject of comparison).)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अयं श्लोकः उपमा-अलङ्कारस्य (simile) प्रयोगं करोति। सः सङ्गीतस्य (music's) उदाहरणेन (with an example) मानवतायाः (of humanity) महत्त्वं स्थापयति। यथा 'षड्जः' (Sa) सर्वस्वराणाम् आधारः अस्ति, तथैव 'मानवता' (humanity) सर्वधर्माणाम् आधारः अस्ति। (This shloka uses a simile. It establishes the importance of humanity with the example of music. Just as 'Shadja' is the basis of all notes, 'humanity' is the basis of all religions.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions