Question:

विशिष्ट-विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत। (4 तः 2)
स्निह् (4 प.प.)
 

Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

('स्निह्' (to love/be affectionate) धातोः योगे यस्मिन् स्निह्यते तत्र सप्तमी विभक्तिः भवति।) 
वाक्यम्: माता पुत्रे स्निह्यति। (The mother loves her son.)
 

Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions