In the following figures, which is not equi-quadrilateral?
उक्त गद्यांश का शीर्षक है :
शङ्करः कस्मिन् प्रदेशे जन्म लेभे ?
कालिदासस्य सर्वश्रेष्ठा नाट्यकृतिरस्ति :
'हिन्दुस्तान' पत्रस्य सम्पादकः कोऽस्ति आङ्गलशासने ?
धीमतां कालः कथं गच्छति ?
'भाषासु मुख्या मधुरा गीर्वाणभारती' के रिक्त स्थान की पूर्ति कीजिए ।
'सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्' सूक्ति किस पाठ से उधृत है ?
गुरुनानकदेवस्य मातुर्नाम का ?
सिखधर्मस्य संस्थापकः कः आसीत् ?
किं नाटकं दृष्ट्वा गान्धिनः हृदयं परिवर्तितम् ?
यण् प्रत्याहार के वर्ण हैं :
'ख' का उच्चारण स्थान है :