निम्नलिखित संस्कृत गद्यांश का संदर्भ सहित हिन्दी में अनुवाद कीजिए।
गद्यांश –
वाराणसी सुविख्याता प्राचीन नगरी। इयं विमलसलिलतरङ्गाया: गङ्गाया: कूले स्थिता। अस्या: घट्टटानां वलयाकृतिः पंक्तिः धवलायां चन्द्रकायां बहु राजते। अगणिता: पर्यटका: सुदूरेभ्यः देशेभ्यः नित्यं अत्र आगच्छन्ति, अस्या: घट्टटानां च शोभां विलोक्य इमां बहु प्रशंसन्ति।