दिए गए संस्कृत गद्यांश (राजनीतिक संवाद) का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए :
आहा! राष्ट्रदेवः! यवनराज! एकम् इदं भारतराज्यं, बहूनि चान्य राज्यानि, बहवश्च शासकाः। त्वं मैत्रीं \- इच्छसि, तान् विभज्य भारतं जेत्तुम् इच्छसि। आम्भीकिः चायं प्रत्यक्षं प्रणमामः।