Question:

निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए : 

(i) अलक्शेन्द्रः कः आसीत् ? 
(ii) चन्द्रशेखरः स्वनाम किम् अकथयत् ? 
(iii) सुखानाम् उत्तमं किम् स्मृतम् ? 
(iv) भारतीयया संस्कृत्या: का संगमस्थली ? 
(v) कस्य मरणं मङ्गलम् भवति ? 
 

Show Hint

संस्कृत उत्तर लिखते समय वाक्य संक्षिप्त, शुद्ध और सुबोध रखें। प्रत्येक उत्तर पूर्ण वाक्य में दें तथा लिंग, वचन और विभक्ति का विशेष ध्यान रखें।
Updated On: Oct 28, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(i) अलक्शेन्द्रः कः आसीत् ?
अलक्शेन्द्रः महान् योधा आसीत्।
(ii) चन्द्रशेखरः स्वनाम किम् अकथयत् ?
चन्द्रशेखरः स्वनाम 'अजातशत्रुः' इति अकथयत्।
(iii) सुखानाम् उत्तमं किम् स्मृतम् ?
सुखानाम् उत्तमं धर्मः स्मृतः।
(iv) भारतीयया संस्कृत्या: का संगमस्थली ?
भारतीयया संस्कृत्या: काशी संगमस्थली अस्ति।
(v) कस्य मरणं मङ्गलम् भवति ?
धर्मिणः मरणं मङ्गलम् भवति।
Was this answer helpful?
0
0

Top Questions on Sanskrit Writing

View More Questions