Question:

निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए : 

(i) पुरुषराजः कः आसीत् ? 
(ii) वीरः केन पूज्यते ? 
(iii) कस्य मरणं मङ्गलम् भवति ? 
(iv) चन्द्रशेखरः कः आसीत् ? 
 

Show Hint

संस्कृत प्रश्नों के उत्तर देते समय सरल, शुद्ध और व्याकरणानुसार वाक्य लिखें। उत्तर संक्षिप्त लेकिन पूर्ण होना चाहिए।
Updated On: Oct 28, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(i) पुरुषराजः कः आसीत् ?
पुरुषराजः श्रीरामः आसीत्।
(ii) वीरः केन पूज्यते ?
वीरः स्वकर्मणा पूज्यते।
(iii) कस्य मरणं मङ्गलम् भवति ?
धर्मिणः मरणं मङ्गलम् भवति।
(iv) चन्द्रशेखरः कः आसीत् ?
चन्द्रशेखरः भगवान् शिवः आसीत्।
Was this answer helpful?
0
0

Top Questions on Sanskrit Writing

View More Questions