Question:

निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए। 

(i) ज्ञानं कुतः सम्भवति ? 
(ii) भारतीय संस्कृते मूलं किम् अस्ति ? 
(iii) कुतः मरणं मङ्गलं भवति ? 
(iv) चन्द्रशेखरः कः आसीत् ? 
 

Show Hint

संस्कृत प्रश्नोत्तर लिखते समय वाक्य संक्षिप्त, स्पष्ट और व्याकरणानुकूल होना चाहिए। उत्तर प्रश्न के वाक्य–रूप को ध्यान में रखकर लिखें।
Updated On: Oct 27, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(i) ज्ञानं कुतः सम्भवति ?
ज्ञानं अध्ययनात् सम्भवति।
(ii) भारतीय संस्कृते मूलं किम् अस्ति ?
भारतीय संस्कृते मूलं धर्मः अस्ति।
(iii) कुतः मरणं मङ्गलं भवति ?
सज्जनस्य मरणं मङ्गलं भवति।
(iv) चन्द्रशेखरः कः आसीत् ?
चन्द्रशेखरः एकः स्वतन्त्र्यसैनिकः आसीत्।
Was this answer helpful?
0
0

Top Questions on Sanskrit Writing

View More Questions