Question:

निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए। 

(i) कुतः मरणं मङ्गलं भवति ? 
(ii) पुरुराजः केन सह युध्धम् अकरोत् ? 
(iii) ज्ञानं कुतः सम्भवति ? 
(iv) अस्माकं संस्कृतेः कः नियमः ? 
 

Show Hint

संस्कृत के लघु प्रश्नोत्तर में उत्तर सदैव संक्षिप्त, स्पष्ट और व्याकरणानुसार होना चाहिए। प्रश्न के शब्दों का प्रयोग उत्तर में अवश्य करें।
Updated On: Oct 28, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(i) कुतः मरणं मङ्गलं भवति ?
धर्मेण जीवितस्य अन्ते मरणं मङ्गलं भवति।
(ii) पुरुराजः केन सह युध्धम् अकरोत् ?
पुरुराजः यक्षेण सह युध्धम् अकरोत्।
(iii) ज्ञानं कुतः सम्भवति ?
अध्ययनात् ध्यानाच्च ज्ञानं सम्भवति।
(iv) अस्माकं संस्कृतेः कः नियमः ?
अस्माकं संस्कृतेः नियमः सत्यं अहिंसा च अस्ति।
Was this answer helpful?
0
0

Top Questions on Sanskrit Writing

View More Questions