Question:

निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए : 

(i) दाराशिकोह : वाराणसी आगत्य किम् अकरोत् ? 
(ii) गीतााया: क: सन्देश: ? 
(iii) न्यायाधीशस्य पीठे (आसने) क: अतिष्ठत् ? 
(iv) मरिष्यतः मित्रं किम् अस्ति ? 
 

Show Hint

संस्कृत प्रश्नों के उत्तर देते समय संक्षिप्त, व्याकरण–शुद्ध और सीधे वाक्यों में लिखें।
Updated On: Oct 28, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(i) दाराशिकोह : वाराणसी आगत्य किम् अकरोत् ?
दाराशिकोह: वाराणसीम् आगत्य उपनिषदाम् अनुवादं अकरोत्।
(ii) गीतााया: क: सन्देश: ?
गीतााया: सन्देश: कर्मसु कौशलम्, कर्तव्यपालनं च अस्ति।
(iii) न्यायाधीशस्य पीठे (आसने) क: अतिष्ठत् ?
न्यायाधीशस्य पीठे न्यायाधीश: एव अतिष्ठत्।
(iv) मरिष्यतः मित्रं किम् अस्ति ?
मरिष्यतः मित्रं धर्म: एव अस्ति।
Was this answer helpful?
0
0

Top Questions on Sanskrit Writing

View More Questions