निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए :
(i) दाराशिकोह : वाराणसी आगत्य किम् अकरोत् ?
(ii) गीतााया: क: सन्देश: ?
(iii) न्यायाधीशस्य पीठे (आसने) क: अतिष्ठत् ?
(iv) मरिष्यतः मित्रं किम् अस्ति ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए।
(i) वीरः केन पूज्यते ?
(ii) पदेन बिना किम् दूरं याति ?
(iii) चन्द्रशेखरः कः आसीत् ?
(iv) अस्माकं संस्कृति: कीदृशी वर्तते ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए।
(i) कुतः मरणं मङ्गलं भवति ?
(ii) पुरुराजः केन सह युध्धम् अकरोत् ?
(iii) ज्ञानं कुतः सम्भवति ?
(iv) अस्माकं संस्कृतेः कः नियमः ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए :
(i) पुरुषराजः कः आसीत् ?
(ii) वीरः केन पूज्यते ?
(iii) कस्य मरणं मङ्गलम् भवति ?
(iv) चन्द्रशेखरः कः आसीत् ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए :
(i) अलक्शेन्द्रः कः आसीत् ?
(ii) चन्द्रशेखरः स्वनाम किम् अकथयत् ?
(iii) सुखानाम् उत्तमं किम् स्मृतम् ?
(iv) भारतीयया संस्कृत्या: का संगमस्थली ?
(v) कस्य मरणं मङ्गलम् भवति ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए।
(i) ज्ञानं कुतः सम्भवति ?
(ii) भारतीय संस्कृते मूलं किम् अस्ति ?
(iii) कुतः मरणं मङ्गलं भवति ?
(iv) चन्द्रशेखरः कः आसीत् ?
Find the unknown frequency if 24 is the median of the following frequency distribution:
\[\begin{array}{|c|c|c|c|c|c|} \hline \text{Class-interval} & 0-10 & 10-20 & 20-30 & 30-40 & 40-50 \\ \hline \text{Frequency} & 5 & 25 & 25 & \text{$p$} & 7 \\ \hline \end{array}\]
Two concentric circles are of radii $8\ \text{cm}$ and $5\ \text{cm}$. Find the length of the chord of the larger circle which touches (is tangent to) the smaller circle.