Question:

निम्नलिखित प्रश्नों में से किन्हीं \(\underline{दो}\) प्रश्नों का उत्तर संस्कृत में दीजिए : 
(i) श्वेतकेतुः कस्य पुत्रः आसीत् ? 
(ii) विश्वस्य भर्ता कः ? 
(iii) आतुरस्य मित्रं कः भवति ? 
(iv) चन्द्रशेखरः स्वपितुः नाम किम् अकथयत् ?

Show Hint

लघु-वाक्यों में कर्त्ता–कर्म–क्रिया का क्रम रखें; विभक्ति (षष्ठी–कर्म, प्रथमा–कर्त्ता) स्पष्ट लिखें।
Updated On: Oct 11, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(i) श्वेतकेतुः उद्दालकस्य (आरुणेः) पुत्रः आसीत्।
(ii) विष्णुः विश्वस्य भर्ता अस्ति।
(iii) वैद्यः आतुरस्य मित्रं भवति।
(iv) चन्द्रशेखरः स्वपितुः नाम "स्वाधीनता" इति अकथयत्
Was this answer helpful?
0
0