निम्नलिखित प्रश्नों में से किन्हीं \(\underline{दो}\) प्रश्नों का उत्तर संस्कृत में दीजिए :
(i) श्वेतकेतुः कस्य पुत्रः आसीत् ?
(ii) विश्वस्य भर्ता कः ?
(iii) आतुरस्य मित्रं कः भवति ?
(iv) चन्द्रशेखरः स्वपितुः नाम किम् अकथयत् ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए।
(i) वीरः केन पूज्यते ?
(ii) पदेन बिना किम् दूरं याति ?
(iii) चन्द्रशेखरः कः आसीत् ?
(iv) अस्माकं संस्कृति: कीदृशी वर्तते ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए।
(i) कुतः मरणं मङ्गलं भवति ?
(ii) पुरुराजः केन सह युध्धम् अकरोत् ?
(iii) ज्ञानं कुतः सम्भवति ?
(iv) अस्माकं संस्कृतेः कः नियमः ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए :
(i) दाराशिकोह : वाराणसी आगत्य किम् अकरोत् ?
(ii) गीतााया: क: सन्देश: ?
(iii) न्यायाधीशस्य पीठे (आसने) क: अतिष्ठत् ?
(iv) मरिष्यतः मित्रं किम् अस्ति ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए :
(i) पुरुषराजः कः आसीत् ?
(ii) वीरः केन पूज्यते ?
(iii) कस्य मरणं मङ्गलम् भवति ?
(iv) चन्द्रशेखरः कः आसीत् ?
निम्नलिखित में से किन्हीं दो प्रश्नों के उत्तर संस्कृत में दीजिए :
(i) अलक्शेन्द्रः कः आसीत् ?
(ii) चन्द्रशेखरः स्वनाम किम् अकथयत् ?
(iii) सुखानाम् उत्तमं किम् स्मृतम् ?
(iv) भारतीयया संस्कृत्या: का संगमस्थली ?
(v) कस्य मरणं मङ्गलम् भवति ?