Match List-I with List-II
List-I (Matrix) | List-II (Inverse of the Matrix) |
---|---|
(A) \(\begin{bmatrix} 1 & 7 \\ 4 & -2 \end{bmatrix}\) | (I) \(\begin{bmatrix} \tfrac{2}{15} & \tfrac{1}{10} \\[6pt] -\tfrac{1}{15} & \tfrac{1}{5} \end{bmatrix}\) |
(B) \(\begin{bmatrix} 6 & -3 \\ 2 & 4 \end{bmatrix}\) | (II) \(\begin{bmatrix} \tfrac{1}{5} & -\tfrac{2}{15} \\[6pt] -\tfrac{1}{10} & \tfrac{7}{30} \end{bmatrix}\) |
(C) \(\begin{bmatrix} 5 & 2 \\ -5 & 4 \end{bmatrix}\) | (III) \(\begin{bmatrix} \tfrac{1}{15} & \tfrac{7}{30} \\[6pt] \tfrac{2}{15} & -\tfrac{1}{30} \end{bmatrix}\) |
(D) \(\begin{bmatrix} 7 & 4 \\ 3 & 6 \end{bmatrix}\) | (IV) \(\begin{bmatrix} \tfrac{2}{15} & -\tfrac{1}{15} \\[6pt] \tfrac{1}{6} & \tfrac{1}{6} \end{bmatrix}\) |
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।