Comprehension

गाथांशं पठित्वा निर्दिश्तम्: कुतः? कथम्? 
भूपालः पृषुणुपः नाम धरायां प्रथमः अभिषिक्तः सम्राट्। प्रयागक्षेत्रे पृषुणुपस्य राजधानी आसीत। राज्याभिषेकसमये चारणाः पृषुणुपस्य स्तुतिं गातुमुद्यताः। ततः पृषुः आज्ञापयत्, ''तिष्ठन्तु चारणाः! यावत् मम सत्कुणाः न प्रकटीयभवन्ति तावत् अहं न स्तोतव्यः। स्तवनं तु ईश्वरस्यैव भवेत्।'' स्तुतिगायकाः पृषुणुपस्य एतादृशीं निष्कपटतां ज्ञात्वा प्रसन्नाः अभवन्। 
एकदा पृषुणुपः स्वराज्ये भ्रमणम् अकरोत्। भ्रमणसमये तेन दृष्टं यत् प्रजा अतीव कृशाः। अशक्तवस्था ताः प्रजाः पशुवज्जीवन्ति। निःकुपत्रं खादन्ति। तत् दृष्ट्वा राजा चिन्ताकुलः जातः। तत् पुरोहितोऽब्रवीत्, ''हे राजन्, धनधान्यादि सर्वं वस्त्रादि वस्तुतः वयमर्हाः। उद्धर एव वर्तते। तस्माद् यतस्व।'' 
 

Question: 1

उचितं पद्यांशं चित्वा वाक्यं पुनर्लिखत।

Show Hint

संस्कृत भाषा में उचित पद चयन हेतु संदर्भ और व्याकरण दोनों महत्वपूर्ण होते हैं।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  1. \(\underline{(काशीक्षेत्रे/प्रयागक्षेत्रे)}\) पृषुणुपस्य राजधानी आसीत। 
  2. स्तवनं तु \(\underline{(मानवस्यैव/ईश्वरस्यैव)}\) भवेत्। 
Was this answer helpful?
0
0
Question: 2

पूर्णवाक्येन उत्तरं लिखत।

Show Hint

संस्कृत में "उत्सुकाः" शब्द का अर्थ है अत्यधिक इच्छुक या प्रेरित।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

चारणाः राज्याभिषेकसमये पृषुणुपस्य स्तुतिं गातुम् उत्सुकाः आसन्।
Was this answer helpful?
0
0
Question: 3

अमरकोशात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।

Show Hint

अमरकोश संस्कृत भाषा का एक प्रसिद्ध पर्यायवाची शब्दकोश है, जो विभिन्न शब्दों के समानार्थक शब्द प्रदान करता है।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

राजा दुःखितः चिन्ताकुलः जातः।
Was this answer helpful?
0
0
Question: 4

गाथांशं पठित्वा जालरेखाचित्रं पूरयत। 

Show Hint

संस्कृत में विशेषण और क्रियापद सही प्रकार से जोड़कर वाक्य पूर्ण किया जाता है।
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  1. \(\underline{अशक्ताः}\) 
  2. \(\underline{पशुवत्}\) 
  3. \(\underline{निःकुपत्रम्}\) खादन्ति। 
  4. \(\underline{अतीव कृशाः}\) जीवन्ति। 
Was this answer helpful?
0
0

Top Questions on गद्यांश पर आधारित प्रश्न

View More Questions

Questions Asked in Maharashtra Class X Board exam

View More Questions