'अलम्' इत्यस्य योगे का विभक्तिः प्रयुज्यते ?
(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) पञ्चमी
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'______ नमः ।' इत्यत्र रिक्तस्थानं पूरयत ।
_____ सह अहं न गमिष्यामि ।' इत्यत्र रिक्तस्थानं पूरयत ।
निम्नलिखितेषु कस्य योगे चतुर्थी-विभक्तिः भवति ?
(A) विना
(B) धिक्
(C) स्वस्ति
(D) स्वाहा
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'पूर्वं कौसलराज्ये काचित् सुन्दरी राजकुमारी आसीत् ।' - इत्यस्मिन् वाक्ये राजकुमार्याः विशेषणपदम् अस्ति -
(A) सुन्दरी
(B) कौसलराज्ये
(C) काचित्
(D) पूर्वम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-