शतसाहस्री संहिता अस्ति-
शार्दूलविक्रीडित-छन्दसः लक्षणमेतत् क्रमेण व्यवस्थापयत ।
(A) सजौ
(B) शार्दूलविक्रीडितम्
(C) सूर्याश्वैर्यदि
(D) सततगाः
(E) मः
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
यतो यतः षट्चरणोऽभिवर्तते ।' - इत्यत्र कि छन्दः ?
मन्दाक्रान्ता-छन्दसः प्रत्येकस्मिन् चरणे कति वर्णाः भवन्ति ?
गानपरकवेदः अस्ति-