The above reaction is an example of
'पूर्वं कौसलराज्ये काचित् सुन्दरी राजकुमारी आसीत् ।' - इत्यस्मिन् वाक्ये राजकुमार्याः विशेषणपदम् अस्ति -
(A) सुन्दरी
(B) कौसलराज्ये
(C) काचित्
(D) पूर्वम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'शुभास्ते पन्थानः सन्तु' इत्यत्र क्रियापदम् अस्ति-
'समस्या' इत्यस्य विलोमपदम् अस्ति-
'पङ्कजम्' इत्यस्य पर्यायपदम् अस्ति-
(A) जलजम्
(B) वायुजलम्
(C) रजतम्
(D) नीरजम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
शार्दूलविक्रीडित-छन्दसः लक्षणमेतत् क्रमेण व्यवस्थापयत ।
(A) सजौ
(B) शार्दूलविक्रीडितम्
(C) सूर्याश्वैर्यदि
(D) सततगाः
(E) मः
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -