'पशुपालिका' इत्यत्र प्रकृतिप्रत्ययौ स्तः -
दृश्+तव्यत् = ?
'महत्ता' इत्यत्र कः प्रत्ययः?
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) देवी | (I) त्व-प्रत्ययः |
(B) पटुत्वम् | (II) ङीप्-प्रत्ययः |
(C) कृतवान् | (III) क्त-प्रत्ययः |
(D) निम्नलिखितम् | (IV) क्तवतु-प्रत्ययः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) देवी | (I) त्व-प्रत्ययः |
(B) पटुत्वम् | (II) ङीप्-प्रत्ययः |
(C) कृतवान् | (III) क्त-प्रत्ययः |
(D) निम्नलिखितम् | (IV) क्तवतु-प्रत्ययः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'इदम्' शब्दस्य स्त्रीलिङ्गे तृतीया-विभक्तौ बहुवचने कि रूपं भवति ?
'कर्तृ' शब्दस्य एकवचनस्य रूपाणि इमानि विभक्त्यनुसारं क्रमेण व्यवस्थापयत ।
(A) कर्त्रा
(B) कर्त्रे
(C) कर्तुः
(D) कर्तारम्
(E) कर्ता
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) षडाननः | (I) यण्-सन्धिः |
(B) यद्यत्र | (II) व्यञ्जन-सन्धिः |
(C) साधुस्तरति | (III) विसर्ग-सन्धिः |
(D) महौषधम् | (IV) वृद्धि-सन्धिः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
'उत्+देशः' इत्यत्र सन्धिं कुरुत ।
'दुष्कृतम्' इत्यस्य सन्धि-विच्छेदं कुरुत ।