प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) देवी | (I) त्व-प्रत्ययः |
(B) पटुत्वम् | (II) ङीप्-प्रत्ययः |
(C) कृतवान् | (III) क्त-प्रत्ययः |
(D) निम्नलिखितम् | (IV) क्तवतु-प्रत्ययः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
दृश्+तव्यत् = ?
'महत्ता' इत्यत्र कः प्रत्ययः?
'पशुपालिका' इत्यत्र प्रकृतिप्रत्ययौ स्तः -
प्रथमां सूचीं द्वितीयया सूच्या सह मेलयत ।
सूची-I | सूची-II |
---|---|
(A) देवी | (I) त्व-प्रत्ययः |
(B) पटुत्वम् | (II) ङीप्-प्रत्ययः |
(C) कृतवान् | (III) क्त-प्रत्ययः |
(D) निम्नलिखितम् | (IV) क्तवतु-प्रत्ययः |
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -