Comprehension

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत। 

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु 
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्। 
अद्यैव वा मरणमस्तु युगान्तरे वा 
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ 
अयं न भक्तो न च पूजको वा 
घण्टां स्वयं नादयते तथापि । 
धनं जनेभ्यः किल याचतेऽयम् 
न याचको वा न च निर्धनो वा ॥ 
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । 
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥

Question: 1

पूर्णवाक्येन उत्तरं लिखत । 

न्याय्यात्पथः के न विचलन्ति ?
 

Show Hint

पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

प्रथमपद्यस्य (of the first verse) अन्तिमपङ्क्तौ (in the last line) उत्तरं स्पष्टम् अस्ति - "न्याय्यात्पथः प्रविचलन्ति पदं न धीराः"। (The steadfast do not deviate from the path of justice.)
Was this answer helpful?
0
0
Question: 2

विशेषण-विशेष्ययोः मेलनं कुरुत । 

Show Hint

पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  • (1) निरस्तपादपे देशे: 'निरस्तपादपे' (वृक्षरहिते - without trees) इति 'देशे' (in the land) इत्यस्य विशेषणम् अस्ति। उभौ सप्तमी-विभक्तौ स्तः।
  • (2) श्लाघ्यः अल्पधीः: 'श्लाघ्यः' (प्रशंसनीयः - praiseworthy) इति 'अल्पधीः' (a person of little intellect) इत्यस्य विशेषणम् अस्ति। (श्लाघ्यस्तत्राल्पधीरपि = श्लाघ्यः + तत्र + अल्पधीः + अपि)। उभौ प्रथमा-विभक्तौ स्तः।
Was this answer helpful?
0
0
Question: 3

जालरेखाचित्रं पूरयत। 

\(\hspace{2.5cm}\) लोकयानवाहकः 
\(\hspace{2cm}\)$\swarrow$ \(\hspace{2cm}\) $\searrow$ 
\(\underline{\hspace{3cm}}\) \(\hspace{1cm}\) \(\underline{\hspace{3cm}}\) 

Show Hint

पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

द्वितीयं पद्यं (The second verse) 'लोकयानवाहकस्य' (bus conductor's) प्रहेलिका (riddle) अस्ति। सः घण्टां वादयति किन्तु 'न भक्तः न च पूजकः' अस्ति। सः धनं याचते किन्तु 'न याचकः न च निर्धनः' अस्ति।
Was this answer helpful?
0
0
Question: 4

पद्यांशात् 2 द्वितीया-विभक्त्यन्तपदे लिखत।
 

Show Hint

पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

द्वितीया विभक्तिः (Accusative case) कर्मकारके (object of the action) प्रयुज्यते।
\[\begin{array}{rl} \bullet & \text{'पदं' (step) - 'प्रविचलन्ति' (deviate) इत्यस्य कर्म।} \\ \bullet & \text{'घण्टां' (bell) - 'नादयते' (rings) इत्यस्य कर्म।} \\ \bullet & \text{'धनं' (money) - 'याचते' (asks for) इत्यस्य कर्म।} \\ \end{array}\]
Was this answer helpful?
0
0
Question: 5

पूर्वपदं लिखत । 
(1) अद्यैव = \(\underline{\hspace{1cm}}\) + एव । 
(2) याचतेऽयम् = \(\underline{\hspace{1cm}}\) + अयम् ।

Show Hint

पद्यांशेषु (In verses), प्रत्येकं श्लोकस्य भावार्थं (gist) अवगच्छन्तु। प्रथमे श्लोके 'सुभाषितम्' (wise saying), द्वितीये 'प्रहेलिका' (riddle), तृतीये च 'अन्योक्तिः' (allegory) अस्ति। व्याकरण-प्रश्नाः (सन्धिः, विभक्तिः, विशेषणम्) पद्येषु अपि तथैव भवन्ति यथा गद्येषु। (Understand the gist of each verse. The first is a wise saying, the second a riddle, and the third an allegory. Grammar questions are the same as in prose.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

\[\begin{array}{rl} \bullet & \text{(1) अद्य + एव = अद्यैव: अत्र वृद्धिसन्धिः (Vṛddhi Sandhi) अस्ति (अ + ए = ऐ)।} \\ \bullet & \text{(2) याचते + अयम् = याचतेऽयम्: अत्र पूर्वरूपसन्धिः (Pūrvarūpa Sandhi) अस्ति (ए + अ $\rightarrow$ एऽ)।} \\ \end{array}\]
Was this answer helpful?
0
0

Top Questions on पद्यांश पर आधारित प्रश्न

View More Questions

Questions Asked in Maharashtra Class X Board exam

View More Questions