निम्नलिखित संस्कृत गद्यांश का सन्दर्भ सहित हिन्दी में अनुवाद कीजिए : अलक्षेन्द्रः – भारतं एकं राष्ट्रम् इति तव वचनं विरुद्धम् । इह तावत् राजानः जनाः च परस्परं द्रुह्यन्ति । पुरुराजः - तत् सर्वम् अस्माकम् आन्तरिकः विषयः । बाह्यशक्तेः तत्र हस्तक्षेपः असह्यः यवनराज ! पृथग्धर्माः पृथग्भाषाभूषा अपि वयं सर्वे भारतीयाः । विशालम् अस्माकं राष्ट्रम् ।
संस्कृत में अनुवाद कीजिए :तुम सबको पुस्तक पढ़नी चाहिए ।
संस्कृत में अनुवाद कीजिए :बालक चटाई पर बैठता है ।
संस्कृत में अनुवाद कीजिए :छात्र अध्यापक से संस्कृत पढ़ते हैं ।
संस्कृत में अनुवाद कीजिए :राम गाँव में रहता है।
संस्कृत में अनुवाद कीजिए :सीता गीत गाएगी ।