The above reaction is an example of
निम्नलिखितेषु कस्य योगे चतुर्थी-विभक्तिः भवति ?
(A) विना
(B) धिक्
(C) स्वस्ति
(D) स्वाहा
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'पूर्वं कौसलराज्ये काचित् सुन्दरी राजकुमारी आसीत् ।' - इत्यस्मिन् वाक्ये राजकुमार्याः विशेषणपदम् अस्ति -
(A) सुन्दरी
(B) कौसलराज्ये
(C) काचित्
(D) पूर्वम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
'शुभास्ते पन्थानः सन्तु' इत्यत्र क्रियापदम् अस्ति-
'समस्या' इत्यस्य विलोमपदम् अस्ति-
'पङ्कजम्' इत्यस्य पर्यायपदम् अस्ति-
(A) जलजम्
(B) वायुजलम्
(C) रजतम्
(D) नीरजम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-