शार्दूलविक्रीडित-छन्दसः लक्षणमेतत् क्रमेण व्यवस्थापयत ।
(A) सजौ
(B) शार्दूलविक्रीडितम्
(C) सूर्याश्वैर्यदि
(D) सततगाः
(E) मः
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत -
यतो यतः षट्चरणोऽभिवर्तते ।' - इत्यत्र कि छन्दः ?
मन्दाक्रान्ता-छन्दसः प्रत्येकस्मिन् चरणे कति वर्णाः भवन्ति ?
शतसाहस्री संहिता अस्ति-
गानपरकवेदः अस्ति-
'पङ्कजम्' इत्यस्य पर्यायपदम् अस्ति-
(A) जलजम्
(B) वायुजलम्
(C) रजतम्
(D) नीरजम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
_____जतजास्ततो गौ ।' - इत्यत्र रिक्तस्थानं पूरयत ।
उपमालङ्कारस्य लक्षणम् एतत् क्रमेण व्यवस्थापयत ।
(A) उपमा
(B) वाक्यैक्य
(C) साम्यम्
(D) द्वयोः
(E) वाच्यमवैधर्म्यम्
अधोलिखितेषु विकल्पेषु उचिततमम् उत्तरं चिनुत-
"कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् एको हि जायते जन्तुरेकरेव विनश्यति ।" - इत्यत्र कः अलङ्कारः ?
"श्लिष्टैः पदैरनेकार्थाभिधाने_____ इष्यते ।" इत्यत्र रिक्तस्थानं पूरयत ।