Question:

श्लोक का अर्थ संस्कृत में लिखिए : सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ।।

Show Hint

अर्थ लिखते समय श्लोक में आए प्रमुख शब्दों (जैसे - सदाचारवान्, श्रद्दधानः, अनसूयः) को अपने वाक्यों में अवश्य शामिल करें और उनका अर्थ स्पष्ट करें।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

संस्कृतेन अर्थः:
अस्य श्लोकस्य आशयोऽस्ति यत् यः मानवः सर्वैः सांसारिकैः लक्षणैः हीनः भवेत् किन्तु यदि सः सदाचारी, श्रद्धावान् तथा च अनसूयः (दोषदृष्टि-रहितः) अस्ति, तर्हि सः नरः शतं वर्षाणि यावत् जीवनं धारयति। अर्थात् सदाचारेण, श्रद्धया, अनसूयया च मनुष्यः दीर्घायुः भवति।
Was this answer helpful?
0
0

Top Questions on संस्कृत श्लोक

View More Questions