Question:

श्लोक का अर्थ संस्कृत में लिखिए : ब्राह्मे मुहूर्ते बुध्येत, धर्मार्थौ चानुचिन्तयेत् । कायक्लेशाँश्च तन्मूलान् वेदतत्वार्थमेव च ।।

Show Hint

संस्कृत में अर्थ लिखते समय सरल और छोटे वाक्यों का प्रयोग करें। श्लोक में आए कठिन शब्दों को सरल शब्दों में व्यक्त करें, जैसे 'बुध्येत' के लिए 'उत्थातव्यम्' या 'जागरितव्यम्' का प्रयोग कर सकते हैं।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

संस्कृतेन अर्थः:
अस्य श्लोकस्य आशयोऽस्ति यत् मनुष्येण ब्राह्मे मुहूर्ते (सूर्योदयात् प्राक्) शयनाद् उत्थातव्यम्। ततः परं धर्मस्य अर्थस्य च विषये चिन्तनं करणीयम्। तेन शारीरिकक्लेशानां तेषां मूलकारणानां च विषये, तथैव वेदस्य वास्तविकार्थस्य विषये अपि विचारः करणीयः। अर्थात्, प्रातःकाले शीघ्रं जागरणं कृत्वा धर्म-अर्थ-चिन्तनम्, शारीरिक-स्वास्थ्य-चिन्तनम्, आत्मज्ञान-चिन्तनं च कर्तव्यम्।
Was this answer helpful?
0
0

Top Questions on संस्कृत श्लोक

View More Questions