Question:

श्लोक का अर्थ संस्कृत में लिखिए : पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।

Show Hint

संस्कृत में अर्थ लिखते समय श्लोक के मूल भाव को पकड़ें। यहाँ मूल भाव है - वास्तविक और कृत्रिम रत्नों के बीच का भेद। अपने वाक्यों में इसी भेद को स्पष्ट करें।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

संस्कृतेन अर्थः:
अस्य श्लोकस्य भावोऽस्ति यत् अस्मिन् संसारे वस्तुतः त्रीणि एव श्रेष्ठानि वस्तूनि सन्ति - जलम्, अन्नम्, मधुरा वाणी च। परन्तु मूर्खजनाः मणिमाणिक्यादिषु पाषाणखण्डेषु एव रत्नमिति नाम ददति। वस्तुतः जीवनस्य कृते जलम्, अन्नम्, सुभाषितम् च एव महत्त्वपूर्णानि रत्नानि सन्ति, न तु पाषाणखण्डाः।
Was this answer helpful?
0
0

Top Questions on संस्कृत श्लोक

View More Questions