Question:

श्लोक का अर्थ संस्कृत में लिखिए: श्लोक: कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।।

Show Hint

गीता के श्लोकों का अर्थ लिखते समय, उसके दार्शनिक भाव को स्पष्ट करना महत्वपूर्ण है। कर्म, फल, और अकर्मण्यता जैसे शब्दों के गूढ़ अर्थ को सरल संस्कृत में समझाएँ।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

संस्कृते अर्थः:
अन्वयः - कर्मणि एव ते अधिकारः अस्ति, फलेषु कदाचन मा। त्वं कर्मफलहेतुः मा भूः, अकर्मणि ते सङ्गः मा अस्तु।
अर्थः - अयं श्लोकः श्रीमद्भगवद्गीतायाः अस्ति। अस्मिन् श्लोके श्रीकृष्णः अर्जुनम् उपदिशति यत्, हे अर्जुन! तव अधिकारः केवलं कर्मकरणे एव अस्ति, तस्य कर्मणः फलेषु कदापि नास्ति। अतः त्वं कर्मणां फलस्य कारणं मा भव अर्थात् फलानाम् आशया कर्म मा कुरु। तथा च कर्म न करणे (अकर्मणि) तव आसक्तिः अपि न भवेत्। भावः अस्ति यत् मनुष्येण फलाकांक्षारहितः भूत्वा स्वकर्तव्यकर्म करणीयम्।
Was this answer helpful?
0
0

Top Questions on संस्कृत श्लोक

View More Questions