Question:

श्लोक का अर्थ संस्कृत में लिखिए : पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूडैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।

Show Hint

संस्कृत में अर्थ लिखते समय सरल और छोटे वाक्यों का प्रयोग करें। क्लिष्ट शब्दों के स्थान पर सरल पर्यायवाची शब्दों का उपयोग करें।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

संस्कृतेन अर्थः:
अस्य श्लोकस्य भावोऽस्ति यत् अस्मिन् संसारे वस्तुतः त्रीणि एव श्रेष्ठानि वस्तूनि सन्ति - जलम्, अन्नम्, मधुरा वाणी च। परन्तु मूर्खजनाः मणिमाणिक्यादिषु पाषाणखण्डेषु एव रत्नमिति नाम ददति। वस्तुतः जीवनस्य कृते जलम्, अन्नम्, सुभाषितम् च एव महत्त्वपूर्णानि रत्नानि सन्ति।
Was this answer helpful?
0
0

Top Questions on संस्कृत श्लोक

View More Questions