निम्नलिखित संस्कृत गद्यांश में से किसी एक का सन्दर्भ - सहित हिन्दी में अनुवाद कीजिए।अतीते प्रथमकल्पे जनाः एकमभिरूपं सौभाग्य प्राप्तं सर्वाकारपरिपूर्ण पुरुषं राजानम कुर्वन् । चतुष्पदा अपि सन्निपत्य एकं सिंहं राजानमकुर्वन् । तत्रः शकुनिगणः हिमवत्-प्रदेशे एकस्मिन् पाषाणे सन्निपत्य ‘मनुरूपेषु राजा प्रज्ञायते तथा चतुष्पदेषु च । अस्माकं पुनरन्तरे राजा नास्ति । अराजको वासी नाम न वर्तते । एको राजस्थाने स्थापयितव्यः' इति उक्तवन्तः । अथ ते परस्पर- मवलोकयन्तः एकमुलूकं दृष्ट्रा 'अयं नो रोचते' इत्यवोचन् ।
संस्कृत में अनुवाद कीजिए :तुम सबको पुस्तक पढ़नी चाहिए ।
संस्कृत में अनुवाद कीजिए :बालक चटाई पर बैठता है ।
संस्कृत में अनुवाद कीजिए :छात्र अध्यापक से संस्कृत पढ़ते हैं ।
संस्कृत में अनुवाद कीजिए :राम गाँव में रहता है।
संस्कृत में अनुवाद कीजिए :सीता गीत गाएगी ।