Question:

निम्नलिखित में से किसी एक श्लोक का अर्थ संस्कृत में लिखिए: श्लोक का अर्थ संस्कृत में लिखिए: श्लोक: भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम् ।।

Show Hint

संस्कृत में अर्थ लिखते समय, पहले श्लोक का अन्वय करें। इससे शब्दों का सही क्रम और संबंध स्पष्ट हो जाता है, जिससे सरल संस्कृत में भावार्थ लिखना आसान हो जाता है।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

संस्कृते अर्थः:
अन्वयः - गीर्वाणभारती भाषासु मुख्या मधुरा दिव्या (च अस्ति) । तस्मात् हि (तस्याः) काव्यं मधुरं, तस्मात् अपि सुभाषितम् (मधुरम् अस्ति) ।
अर्थः - अस्य श्लोकस्य भावः अस्ति यत् सर्वासु भाषासु देववाणी अर्थात् संस्कृतभाषा प्रधाना, मधुरा अलौकिकी च वर्तते। अतः तस्याः संस्कृतभाषायाः साहित्यम् अर्थात् काव्यम् अपि अतीव सरसम् अस्ति। काव्यात् अपि तस्याः सुभाषितानि अर्थात् सुन्दराणि नीतिवचनानि अत्यधिकं मधुराणि सन्ति। वस्तुतः, संस्कृतभाषा, तस्याः काव्यं तथा च तस्याः सुभाषितानि क्रमेण अधिकाधिकं माधुर्ययुक्तानि सन्ति।
Was this answer helpful?
0
0

Top Questions on संस्कृत श्लोक

View More Questions