Question:

गद्यांशं पठित्वा सरलार्थं लिखत।
श्रोतृवृन्दः - नदीपूजनम् ? किमर्थ नदीपूजनम् ?
कीर्तनकारः - नदी खलु जीवनदायिनी। अतः अस्मिन्नवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति । द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति ।
 

Show Hint

संवाद-रूपे (in dialogue form) गद्यांशे, प्रश्नकर्तुः (questioner's) प्रश्नं ('किमर्थम्') तथा उत्तरदातुः (answerer's) उत्तरं (हेतुं / 'कारणम्') सम्यक् अवगच्छन्तु। (In a dialogue passage, clearly understand the questioner's question ('why') and the answerer's answer (the reason).)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अयं संवादः नदीपूजनस्य कारणं स्पष्टीकरोति। श्रोतारः पृच्छन्ति यत् नदीपूजनं किमर्थम् आवश्यकम्। कीर्तनकारः उत्तरति यत् नदी अस्मान् जीवनं ददाति, अतः सा 'जीवनदायिनी' अस्ति। तस्याः प्रति कृतज्ञतां व्यक्तुं जनाः नदीजले दीपदानं कुर्वन्ति। 'द्रोणः' इत्युक्ते पत्रैः निर्मितः पात्रविशेषः (a cup made of leaves)।
Was this answer helpful?
0
0

Top Questions on संस्कृत गद्यांश

View More Questions

Questions Asked in Maharashtra Class X Board exam

View More Questions