Question:

गद्यांशं पठित्वा सरलार्थं लिखत।
वैखानसः (राजानम् अवरुध्य) राजन्। आश्रममृगोऽयं, न हन्तव्यः। आशु प्रतिसंहर सायकम्। राज्ञां शस्त्रम् आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम् । दुष्यन्तः - प्रतिसंहृत एषः सायकः । (यथोक्तं करोति)
 

Show Hint

सरलार्थं लिखन्तः, कः कं वदति (Who is speaking to whom) इति स्पष्टं कुर्वन्तु। सन्धि-विच्छेदं (यथा - आश्रममृगोऽयं = आश्रममृगः + अयम्) मनसि कृत्वा अनुवादं कुर्वन्तु। (While writing the simple meaning, clarify who is speaking to whom. Translate by keeping sandhi-splitting in mind.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

वैखानसः (Vaikhanasa): (Rājan (king) avarudhya (stopping)) O King! This is a hermitage deer, it must not be killed! Withdraw your arrow quickly. The weapon of kings is for the protection of the distressed (ārta-trāṇāya), not to strike the innocent (anāgasi). दुष्यन्तः (Dushyanta): This arrow is withdrawn. (He does as told.)
 Solution: 
अयं गद्यांशः 'अभिज्ञानशाकुन्तलम्' (Abhijnanashakuntalam) इति नाटकात् उद्धृतः। यदा राजा दुष्यन्तः एकं मृगम् अन्विष्यति, तदा एकः तपस्वी (वैखानसः) तं निवारयति। सः राजानं तस्य धर्मं स्मारयति यत् राज्ञः शस्त्रं पीडितानां रक्षणार्थं भवति, न तु निरपराधिनां वधार्थम्। राजा दुष्यन्तः तपस्विनः वचनं श्रुत्वा तत्क्षणमेव बाणं प्रतिसंहरति (withdraws)।

Was this answer helpful?
0
0

Top Questions on संस्कृत गद्यांश

View More Questions

Questions Asked in Maharashtra Class X Board exam

View More Questions