Comprehension

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति । तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।) 
अर्णवः - पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः। 
पिता - सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्रष्टुं शक्नोषि ! (अर्णवः तथा करोति ।)
पिता - किं दृष्टं त्वया ?
अर्णवः - पितः, अद्भुतं एतत्। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते ।
पिता - अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।
अर्णवः - परमाणुः नाम किम् ?
पिता - अस्तु। कथयामि। मुष्टिमात्रान् तण्डुलान् महानसतः आनय ।
अर्णवः - (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति ।) स्वीकरोतु, तात ।

Question: 1

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
(1) एतद् विश्वं \(\underline{\hspace{1cm}}\) निर्मितम् । (तण्डुलेभ्यः/परमाणुभ्यः) 
(2) अर्णवः उद्यानात् \(\underline{\hspace{1cm}}\) गृहीत्वा प्रविशति । (कमलं/जपाकुसुमं)

Show Hint

गद्यांश-अवबोधने, प्रत्येकं प्रश्नस्य उत्तरं गद्यांशे एव अन्वेष्टव्यम्। 'सत्यम्/असत्यम्' कृते, वाक्यं गद्यांशस्य तथ्येन सह तोलयतु। 'कस्मात् पाठात्' इत्यस्य कृते पाठस्य मुख्यविषयस्य (यथा अत्र 'परमाणुः') ज्ञानम् आवश्यकम्। (In passage comprehension, search for the answer to each question within the passage itself. For 'True/False', compare the statement with the facts in the passage. For 'From which lesson', knowledge of the main topic of the lesson (like 'atom' here) is necessary.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

(1) गद्यांशे पिता वदति, "परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्।" (In the passage, the father says, "But this universe is made from atoms.")
(2) गद्यांशस्य प्रारम्भे कोष्ठके लिखितम् अस्ति, "(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।)" (In the introduction of the passage, it is written in brackets, "(Arnav enters holding a hibiscus flower.)")
Was this answer helpful?
0
0
Question: 2

वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत ।
परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।
 

Show Hint

गद्यांश-अवबोधने, प्रत्येकं प्रश्नस्य उत्तरं गद्यांशे एव अन्वेष्टव्यम्। 'सत्यम्/असत्यम्' कृते, वाक्यं गद्यांशस्य तथ्येन सह तोलयतु। 'कस्मात् पाठात्' इत्यस्य कृते पाठस्य मुख्यविषयस्य (यथा अत्र 'परमाणुः') ज्ञानम् आवश्यकम्। (In passage comprehension, search for the answer to each question within the passage itself. For 'True/False', compare the statement with the facts in the passage. For 'From which lesson', knowledge of the main topic of the lesson (like 'atom' here) is necessary.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

पिता अर्णवं वदति, "ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।" (The father says to Arnav, "Those atoms are not seen even with a microscope.")
Was this answer helpful?
0
0
Question: 3

एषः गद्यांशः कस्मात् पाठात् उद्धृतः ?

Show Hint

गद्यांश-अवबोधने, प्रत्येकं प्रश्नस्य उत्तरं गद्यांशे एव अन्वेष्टव्यम्। 'सत्यम्/असत्यम्' कृते, वाक्यं गद्यांशस्य तथ्येन सह तोलयतु। 'कस्मात् पाठात्' इत्यस्य कृते पाठस्य मुख्यविषयस्य (यथा अत्र 'परमाणुः') ज्ञानम् आवश्यकम्। (In passage comprehension, search for the answer to each question within the passage itself. For 'True/False', compare the statement with the facts in the passage. For 'From which lesson', knowledge of the main topic of the lesson (like 'atom' here) is necessary.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अयं संवादः 'स एव परमाणुः' (That indeed is the atom) इति पाठस्य भागः अस्ति, यत्र अर्णवः स्वपितुः सकाशात् परमाणुविषये जानाति। (This dialogue is part of the lesson 'Sa Eva Paramāṇuḥ', where Arnav learns about the atom from his father.)
Was this answer helpful?
0
0
Question: 4

प्रवाहि-जालं पूरयत।

(तण्डुलान् आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्वा प्रविशति ।, परमाणुविषये पृच्छति ।)
 

Show Hint

प्रवाहि-जाल-प्रश्नेषु (In flowchart questions), गद्यांशस्य अथवा संवादस्य घटनाक्रमं (chronological order of events) सम्यक् अवगच्छन्तु। क्रियापदानि (verbs) क्रियाविशेषणानि (adverbs) च क्रमं ज्ञातुं साहाय्यं कुर्वन्ति। (Understand the chronological order of the passage or dialogue. Verbs and adverbs help in knowing the sequence.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

गद्यांशे घटनानां क्रमः (The sequence of events in the passage is): 

  1. जपाकुसुमं गृहीत्वा प्रविशति : गद्यांशस्य प्रारम्भे एव "(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति ।)" इति दत्तम्। (At the very beginning of the passage, it is given.) 
  2. सूक्ष्मेक्षिकया पश्यति : पिता वदति "सूक्ष्मेक्षिकया पश्य..."। ततः "(अर्णवः तथा करोति ।)" इत्यनेन ज्ञायते यत् सः पश्यति। (Father says "Look with the microscope...". Then "Arnav does so" indicates he looks.) 
  3. परमाणुविषये पृच्छति : पिता यदा विश्वं परमाणुभ्यः निर्मितम् इति वदति, तदा अर्णवः पृच्छति, "परमाणुः नाम किम् ?" (When the father says the universe is made of atoms, Arnav asks, "What is an atom?") 
  4. तण्डुलान् आनयति : परमाणुं वर्णयितुं पिता तं "मुष्टिमात्रान् तण्डुलान् महानसतः आनय" इति आदिशति, अर्णवः च "(...तण्डुलान् आनयति ।)"। (To explain the atom, the father orders him to "Bring a handful of rice from the kitchen", and Arnav "brings the rice".)
     
Was this answer helpful?
0
0

Top Questions on गद्यांश पर आधारित प्रश्न

View More Questions

Questions Asked in Maharashtra Class X Board exam

View More Questions