Comprehension

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अस्ति एकं चम्पकं नाम अरण्यम्। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन् केनापि शृगालेन अवलोकितः । क्षुद्रबुद्धिः नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत्। अस्तङ्गते सवितरि क्षुद्रबुद्धिः मृगेण सह मृगस्य निवासस्थानं गतः। मृगशृगालौ दृष्ट्वा काकोऽवदत्, "सखे चित्राङ्ग! कोऽयं द्वितीयः ?" मृगः अब्रूत, "जम्बूकोऽयम्। अस्मत्सख्यम् इच्छति।" काकः उपादिशत्, "अकस्मादागन्तुना सह मित्रता न युक्ता।" तदाकर्ण्य जम्बूकः सकोपम् आह, "मृगस्य प्रथमदर्शने भवानपि अपरिचितः एव आसीत्। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन । वयं सर्वे आनन्देन एकत्र निवसामः।" काकेनोक्तम्, "एवमस्तु ।"
 

Question: 1

उचितं कारणं चित्वा वाक्यं पुनर्लिखत । 
शृगालः मृगेण सह सख्यम् इच्छति यतः 
(1) शृगालः मृगमांसं खादितुम् इच्छति । 
(2) शृगालः मृगे स्निह्यति।

Show Hint

गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दत्त्वा, 'कः', 'किम्', 'कुत्र', 'कदा', 'कथम्', 'किमर्थम्' (Who, What, Where, When, How, Why) इति शब्देषु ध्यानं ददतु। 'कः कं वदति' इत्यत्र कर्तारं (speaker) कर्म (listener) च सम्यक् परिचिनोतु। (While reading the passage and answering questions, pay attention to words like 'Who', 'What', 'Where', 'When', 'How', 'Why'. In 'Who said to whom', identify the speaker and the listener correctly.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

गद्यांशे उक्तं यत् शृगालः 'स्वार्थहेतुना' (for selfish reasons) मित्रताम् ऐच्छत्। शृगालस्य मृगं प्रति स्वाभाविकः स्वार्थः तस्य मांसभक्षणम् एव भवितुम् अर्हति। (The passage states that the jackal wanted friendship 'svārthahetunā' (for selfish reasons). A jackal's natural selfish interest towards a deer would be to eat its meat.)
Was this answer helpful?
0
0
Question: 2

कः कं वदति ? 
"अकस्मादागन्तुना सह मित्रता न युक्ता।"
 

Show Hint

गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दत्त्वा, 'कः', 'किम्', 'कुत्र', 'कदा', 'कथम्', 'किमर्थम्' (Who, What, Where, When, How, Why) इति शब्देषु ध्यानं ददतु। 'कः कं वदति' इत्यत्र कर्तारं (speaker) कर्म (listener) च सम्यक् परिचिनोतु। (While reading the passage and answering questions, pay attention to words like 'Who', 'What', 'Where', 'When', 'How', 'Why'. In 'Who said to whom', identify the speaker and the listener correctly.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

यदा मृगः शृगालं (जम्बूकं) मिलितवान्, तदा काकः मृगम् उपादिशत्। गद्यांशे स्पष्टम् अस्ति - 'काकः उपादिशत्, "अकस्मादागन्तुना सह मित्रता न युक्ता।"' (When the deer introduced the jackal, the crow advised the deer. It is clear in the passage - 'The crow advised, "Friendship with a sudden newcomer is not appropriate."')
Was this answer helpful?
0
0
Question: 3

पूर्णवाक्येन उत्तरं लिखत : 
अरण्ये कौ निवसतः स्म ?

Show Hint

गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि दत्त्वा, 'कः', 'किम्', 'कुत्र', 'कदा', 'कथम्', 'किमर्थम्' (Who, What, Where, When, How, Why) इति शब्देषु ध्यानं ददतु। 'कः कं वदति' इत्यत्र कर्तारं (speaker) कर्म (listener) च सम्यक् परिचिनोतु। (While reading the passage and answering questions, pay attention to words like 'Who', 'What', 'Where', 'When', 'How', 'Why'. In 'Who said to whom', identify the speaker and the listener correctly.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

अस्य प्रश्नस्य उत्तरं गद्यांशस्य प्रथमवाक्ये एव दत्तम् अस्ति। (The answer to this question is given in the very first sentence of the passage.)
Was this answer helpful?
0
0
Question: 4

गद्यांशात् 2 प्रथमाविभक्त्यन्तपदे चित्वा लिखत।
 

Show Hint

व्याकरण-प्रश्नेषु (In grammar questions), सन्धि-विच्छेदं (sandhi-splitting), विभक्ति-रूपं (case-forms), तथा विशेषण-विशेष्य-सम्बन्धं (adjective-noun relationship) अवगन्तुं गद्यांशं ध्यानेन पुनः पठन्तु। विशेषण-विशेष्ययोः प्रायः समाना विभक्तिः, लिङ्गं, वचनं च भवति। (To understand sandhi-splitting, case-forms, and adjective-noun relationships, read the passage carefully again. Adjectives and nouns usually have the same case, gender, and number.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

प्रथमाविभक्तिः सामान्यतः कर्तरि (subject) प्रयुज्यते। गद्यांशे 'चित्राङ्गः', 'काकः', 'मृगः', 'शृगालः' आदयः शब्दाः प्रथमाविभक्तौ सन्ति। (The first case is generally used for the subject. In the passage, words like 'Chitrangah', 'Kakah', 'Mrigah', 'Shrigalah' are in the first case.)
Was this answer helpful?
0
0
Question: 5

गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत। 

Show Hint

व्याकरण-प्रश्नेषु (In grammar questions), सन्धि-विच्छेदं (sandhi-splitting), विभक्ति-रूपं (case-forms), तथा विशेषण-विशेष्य-सम्बन्धं (adjective-noun relationship) अवगन्तुं गद्यांशं ध्यानेन पुनः पठन्तु। विशेषण-विशेष्ययोः प्रायः समाना विभक्तिः, लिङ्गं, वचनं च भवति। (To understand sandhi-splitting, case-forms, and adjective-noun relationships, read the passage carefully again. Adjectives and nouns usually have the same case, gender, and number.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  • (1) भ्रमन् चित्राङ्गः: "वने भ्रमन्" (wandering in the forest) इति 'चित्राङ्गः' (deer) इत्यस्य विशेषणम् अस्ति (वर्तमानकालवाचक-कृदन्तः)। ('bhraman' is a present participle modifying 'Chitrangah'.)
  • (2) अस्तङ्गते सवितरि: "अस्तङ्गते सवितरि" (when the sun had set) इति सति-सप्तमी (locative absolute) प्रयोगः अस्ति, यत्र 'अस्तङ्गते' (set) इति 'सवितरि' (sun) इत्यस्य विशेषणम् अस्ति।
Was this answer helpful?
0
0
Question: 6

पूर्वपदं/उत्तरपदं लिखत । 
(1) केनापि = केन + \(\underline{\hspace{1cm}}\) । 
(2) जम्बूकोऽयम् = \(\underline{\hspace{1cm}}\) + अयम् ।

Show Hint

व्याकरण-प्रश्नेषु (In grammar questions), सन्धि-विच्छेदं (sandhi-splitting), विभक्ति-रूपं (case-forms), तथा विशेषण-विशेष्य-सम्बन्धं (adjective-noun relationship) अवगन्तुं गद्यांशं ध्यानेन पुनः पठन्तु। विशेषण-विशेष्ययोः प्रायः समाना विभक्तिः, लिङ्गं, वचनं च भवति। (To understand sandhi-splitting, case-forms, and adjective-noun relationships, read the passage carefully again. Adjectives and nouns usually have the same case, gender, and number.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

  • (1) केन + अपि = केनापि: अत्र सवर्णदीर्घ-सन्धिः (अ + अ = आ) अस्ति। (Here is Savarna Dirgha Sandhi.)
  • (2) जम्बूकः + अयम् = जम्बूकोऽयम्: अत्र विसर्गस्य उत्व-सन्धिः (अः + अ $\rightarrow$ ओ) ततः पूर्वरूप-सन्धिः (ओ + अ $\rightarrow$ ओऽ) च अस्ति। (Here is Utva Sandhi of Visarga, and then Purvarupa Sandhi.)
Was this answer helpful?
0
0

Top Questions on गद्यांश पर आधारित प्रश्न

View More Questions

Questions Asked in Maharashtra Class X Board exam

View More Questions