अतीते प्रथमकल्पे जनाः एकमभिरूपं सौभाग्यप्राप्तं सर्वाकारपरिपूर्ण पुरुषं राजानमकुर्वन् । चतुष्पदा अपि सन्निपत्य एकं सिंह राजानमकुर्वन् । ततः शकुनिगणा हिमवत्प्रदेशे एकस्मिन् पाषाणे सन्निपत्य ‘मनुष्येषु राजा प्रज्ञायते' तथा चतुष्पदेषु च । अस्माकं पुनरन्तरे राजा नास्ति । अराजको बाली नाम न वर्तते । एको राजस्थाने स्थापयितव्यः इति उक्तवन्तः।
संस्कृत में अनुवाद कीजिए :तुम सबको पुस्तक पढ़नी चाहिए ।
संस्कृत में अनुवाद कीजिए :बालक चटाई पर बैठता है ।
संस्कृत में अनुवाद कीजिए :छात्र अध्यापक से संस्कृत पढ़ते हैं ।
संस्कृत में अनुवाद कीजिए :राम गाँव में रहता है।
संस्कृत में अनुवाद कीजिए :सीता गीत गाएगी ।