Question:

संस्कृत में आठ वाक्यों में निबन्ध लिखिए : विद्या

Show Hint

संस्कृत में निबन्ध लिखते समय सरल, शुद्ध और छोटे वाक्यों का प्रयोग करें। एक ही विचार को बार-बार न दोहराएँ। विभक्ति और क्रिया-रूपों का सही प्रयोग करें।
Updated On: Nov 17, 2025
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

विद्या (अस्माकं प्रियम् मित्रम्)
विद्या मनुष्यस्य वास्तविकं धनम् अस्ति।
विद्या ददाति विनयं, विनयाद् याति पात्रताम्।
विद्यया एव मनुष्यः संसारे सम्मानं प्राप्नोति।
विद्याहीनः पशुभिः समानः भवति।
विदेशगमने विद्या मातेव रक्षति, अतः सा विद्यागुप्तधनम् कथ्यते।
विद्या व्ययकृते वर्धते एव, न कदापि क्षयं गच्छति।
चौरः अपि विद्याधनं चोरयितुं न शक्नोति।
अतः सर्वैः जनैः विद्या अवश्यं प्राप्तव्या।
Was this answer helpful?
0
0

Top Questions on निबंध लेखन

View More Questions