Question:

सङ्ख्याः अक्षरैः/अङ्कैः लिखत।
(1) ३० 
(2) नव 
(3) ७९ 
 

Show Hint

संस्कृत-सङ्ख्या-ज्ञानाय, १ तः १०० पर्यन्तं सङ्ख्याः अङ्कैः अक्षरैः च सम्यक् स्मरन्तु। 'एकोन' (एक-ऊन = one less) इति प्रयोगः महत्त्वपूर्णः अस्ति (यथा - एकोनविंशतिः = १९)। (For Sanskrit number knowledge, properly remember the numbers from 1 to 100 in both digits and words. The use of 'ekona' (one less) is important (e.g., ekonaviṃśati = 19).)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

\[\begin{array}{rl} \bullet & \text{(1) ३० इति अङ्कः संस्कृते 'त्रिंशत्' (Thirty) इति लिख्यते। (The number 30 is written as 'Triṃśat' in Sanskrit.)} \\ \bullet & \text{(2) 'नव' इति अक्षरं संस्कृते '९' (Nine) इति अङ्केन लिख्यते। (The word 'Nava' is written with the numeral '9' in Sanskrit.)} \\ \bullet & \text{(3) ७९ इति अङ्कः संस्कृते 'एकोनाशीतिः' (One less than eighty, 80-1) अथवा 'नवसप्ततिः' (Seventy-nine) इति लिख्यते। (The number 79 is written as 'Ekonāśītiḥ' or 'Navasaptatiḥ' in Sanskrit.)} \\ \end{array}\]
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions