Question:

सङ्ख्याः अक्षरैः/अङ्कैः लिखत। (3 तः 2) 
 

Show Hint

संस्कृते सङ्ख्याः स्मर्तुं, प्रथमं १ तः १० पर्यन्तं, ततः दश, विंशतिः, त्रिंशत् इत्यादयः दशानां गुणकानि स्मरन्तु। अनेन सङ्ख्यानिर्माणं सरलं भवति। `एकोन` (एक-ऊन) इत्यस्य अर्थः 'एकं न्यूनम्' इति स्मरणीयम्।
(To remember numbers in Sanskrit, first memorize 1 to 10, and then the multiples of ten like Daśa, Viṁśatiḥ, Triṁśat, etc. This makes forming numbers easier. Remember that `ekona` (eka-ūna) means 'one less'.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

पदक्षेपः 1: प्रश्नस्य अवगमनम्:
अस्मिन् प्रश्ने, दत्ताः सङ्ख्याः अङ्केभ्यः अक्षरेषु तथा अक्षरेभ्यः अङ्केषु परिवर्तनीयाः सन्ति।
(In this question, the given numbers have to be converted from digits to words and from words to digits.)
पदक्षेपः 2: विस्तृतं स्पष्टीकरणम्:
(1) १८
इयं सङ्ख्या संस्कृते अष्टादश इति लिख्यते।
(This number is written as Aṣṭādaśa in Sanskrit.)
(2) एकोनसप्ततिः
एकोनसप्ततिः इत्युक्ते सप्ततिः (70) ऊनम् एकम् (1), अर्थात् \(70 - 1 = 69\)। अतः, अङ्केषु ६९ इति लिख्यते।
(Ekonasaptatiḥ means one less than seventy (70), i.e., \(70 - 1 = 69\). Therefore, it is written as 69 in digits.)
(3) षट्त्रिंशत्
षट्त्रिंशत् इत्युक्ते त्रिंशत् (30) अधिकं षट् (6), अर्थात् \(30 + 6 = 36\)। अतः, अङ्केषु ३६ इति लिख्यते।
(Ṣaṭtriṁśat means six more than thirty (30), i.e., \(30 + 6 = 36\). Therefore, it is written as 36 in digits.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions