Question:

समय-स्तम्भमेलनं कुरुत।\[\begin{array}{|l|l|} \hline \textbf{'अ'} & \textbf{'आ'} \\ \hline \text{(1) पञ्चवादनम्} & \text{६.३०} \\ \hline \text{(2) सपाद अष्टवादनम्} & \text{५.००} \\ \hline & \text{८.१५} \\ \hline \end{array}\]
 

Show Hint

संस्कृत-समयार्थम्: (For Sanskrit Time:)
\[\begin{array}{rl} \bullet & \text{...वादनम् (...o'clock)} \\ \bullet & \text{सपाद... (Quarter past..., e.g., सपाद पञ्चवादनम् = 5:15)} \\ \bullet & \text{सार्ध... (Half past..., e.g., सार्ध पञ्चवादनम् = 5:30)} \\ \bullet & \text{पादोन... (Quarter to..., e.g., पादोन पञ्चवादनम् = 4:45)} \\ \end{array}\]
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

\[\begin{array}{rl} \bullet & \text{(1) पञ्चवादनम्: 'पञ्च' (Five) + 'वादनम्' (o'clock) = ५.०० (5:00).} \\ \bullet & \text{(2) सपाद अष्टवादनम्: 'सपाद' (Quarter past) + 'अष्ट' (Eight) + 'वादनम्' (o'clock) = ८.१५ (8:15).} \\ \end{array}\]
'६.३०' इत्यस्य कृते 'सार्ध षड्वादनम्' इति भवति। (For 6:30, it is 'Sārdha Ṣaḍvādanam'.)
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions