Question:

समय-स्तम्भमेलनं कुरुत। 

Show Hint

समयलेखनस्य अभ्यासार्थं, घटीं दृष्ट्वा संस्कृते समयं वक्तुं प्रयत्नं कुर्वन्तु। 'सपाद', 'सार्ध', 'पादोन' इति शब्दान् सम्यक् अवगच्छन्तु यतः ते बहुधा उपयुज्यन्ते। 'ऊनम्' तथा 'अधिकम्' इति शब्दौ कस्यापि निमेषसङ्ख्यायाः कृते उपयोक्तुं शक्येते।
(For practicing time-telling, look at a clock and try to tell the time in Sanskrit. Understand the terms 'sapāda', 'sārdha', and 'pādona' well, as they are used frequently. The words 'ūnam' and 'adhikam' can be used for any number of minutes.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

पदक्षेपः 1: प्रश्नस्य अवगमनम्: 
अस्मिन् प्रश्ने, 'अ' स्तम्भे शब्देषु दत्तः समयः 'आ' स्तम्भे अङ्केषु दत्तेन समयेन सह मेलयितव्यः। 
(In this question, the time given in words in column 'A' has to be matched with the time given in digits in column 'B'.) 
पदक्षेपः 2: मुख्यसंकल्पनाः: 
समयलेखने केचन विशिष्टाः शब्दाः उपयुज्यन्ते: 
(Some specific words are used in writing time:)

  • सपाद: - पञ्चदश-निमेषाधिकम् (15 minutes past / quarter past)
  • सार्ध: - त्रिंशत्-निमेषाधिकम् (30 minutes past / half past)
  • पादोन: - पञ्चचत्वारिंशत्-निमेषाधिकम् अथवा अग्रिम-वादने पञ्चदश-निमेष-न्यूनम् (45 minutes past or 15 minutes to the next hour)
  • ऊनम्: - न्यूनम् (less)
  • अधिकम्: - अधिकम् (more)

पदक्षेपः 3: विस्तृतं स्पष्टीकरणम्: 
(1) पञ्चोन-षड्वादनम्: अस्य अर्थः 'षड्वादने पञ्च निमेषाः न्यूनाः' इति। अर्थात् ५:५५। 
(Pañcona-ṣaḍvādanam: This means 'five minutes to six o'clock'. That is 5:55.) 
(2) सपाद-सप्तवादनम्: अस्य अर्थः 'सप्तवादनोत्तरं पञ्चदश निमेषाः' इति। अर्थात् ७:१५। 
(Sapāda-saptavādanam: This means 'fifteen minutes past seven o'clock'. That is 7:15.) 
(3) सार्ध-चतुर्वादनम्: अस्य अर्थः 'चतुर्वादनोत्तरं त्रिंशत् निमेषाः' इति। अर्थात् ४:३०। 
(Sārdha-caturvādanam: This means 'thirty minutes past four o'clock'. That is 4:30.) 
(4) पञ्चत्रिंशदधिक-एकवादनम्: अस्य अर्थः 'एकवादनोत्तरं पञ्चत्रिंशत् निमेषाः' इति। अर्थात् १:३५। 
(Pañcatriṁśadadhika-ekavādanam: This means 'thirty-five minutes past one o'clock'. That is 1:35.) 
पदक्षेपः 4: अन्तिमम् उत्तरम्: 
अतः, सम्यक् मेलनम् एवं भविष्यति: 
(Therefore, the correct matching will be as follows:) 
\[\begin{array}{rl} \bullet & \text{(1) पञ्चोन-षड्वादनम् -> ५.५५} \\ \bullet & \text{(2) सपाद-सप्तवादनम् -> ७.१५} \\ \bullet & \text{(3) सार्ध-चतुर्वादनम् -> ४.३०} \\ \bullet & \text{(4) पञ्चत्रिंशदधिक-एकवादनम् -> १.३५} \\ \end{array}\]

Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions