Question:

साहाय्यक-शब्दानाम् आधारेण 5-7 वाक्यात्मकं चित्रवर्णनं कुरुत। 
 

Show Hint

चित्रवर्णने प्रथमं चित्रस्य सामान्यपरिचयं ददतु। ततः चित्रे दृश्यमानान् प्रमुखान् जनान्, पशून्, वस्तून्, तथा च तेषां क्रियाः मञ्जूषायाः शब्दानां साहाय्येन वर्णयन्तु।
(In picture description, first give a general introduction of the picture. Then, describe the main people, animals, objects, and their actions visible in the picture with the help of the words from the given box.)
Hide Solution
collegedunia
Verified By Collegedunia

Solution and Explanation

चित्रवर्णनम् 

  1. इदम् एकस्य ग्रामस्य मनोहरं चित्रम् अस्ति।
  2. चित्रे एकः कृषकः वृषभाभ्यां क्षेत्रं कर्षति। 
  3. एका महिला मार्जन्या अङ्गणं संमार्जयति। 
  4. एकः बालकः वृषभस्य पृष्ठे स्थितः अस्ति तथा च अन्यः अश्मक्षेपकं भ्रामयति। 
  5. शुनकः, कुक्कुटः इत्यादयः पशवः इतस्ततः भ्रमन्ति। 
  6. एकः पुरुषः शिरसि भारं वहति। 
  7. आकाशे मेघाः सन्ति, पृष्ठभूमौ पर्वतः अपि दृश्यते। 
Was this answer helpful?
0
0

Questions Asked in Maharashtra Class X Board exam

View More Questions